3.1.3 Maṇikaṇṭhajātaka
“Mamannapānaṃ vipulaṃ uḷāraṃ,
Uppajjatīmassa maṇissa hetu;
Taṃ te na dassaṃ atiyācakosi,
Na cāpi te assamamāgamissaṃ.
Susū yathā sakkharadhotapāṇī,
Tāsesi maṃ selaṃ yācamāno;
Taṃ te na dassaṃ atiyācakosi,
Na cāpi te assamamāgamissaṃ”.
“Na taṃ yāce yassa piyaṃ jigīse,
Desso hoti atiyācanāya;
Nāgo maṇiṃ yācito brāhmaṇena,
Adassanaṃyeva tadajjhagamā”ti.
Maṇikaṇṭhajātakaṃ tatiyaṃ.
150