4.1.3 Sabhiyattheragāthā

“Pare ca na vijānanti,
mayamettha yamāmase;
Ye ca tattha vijānanti,
tato sammanti medhagā.

Yadā ca avijānantā,
iriyantyamarā viya;
Vijānanti ca ye dhammaṃ,
āturesu anāturā.

Yaṃ kiñci sithilaṃ kammaṃ,
saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ,
na taṃ hoti mahapphalaṃ.

Yassa sabrahmacārīsu,
gāravo nūpalabbhati;
Ārakā hoti saddhammā,
nabhaṃ puthaviyā yathā”ti.


…  Sabhiyo thero… .

17
0

Comments