15.4 Saparivāriyattheraapadāna

“Padumuttaro nāma jino,
lokajeṭṭho narāsabho;
Jalitvā aggikkhandhova,
sambuddho parinibbuto.

Nibbute ca mahāvīre,
thūpo vitthāriko ahu;
Dūratova upaṭṭhenti,
dhātugehavaruttame.

Pasannacitto sumano,
akaṃ candanavedikaṃ;
Dissati thūpakhandho ca,
thūpānucchaviko tadā.

Bhave nibbattamānamhi,
devatte atha mānuse;
Omattaṃ me na passāmi,
pubbakammassidaṃ phalaṃ.

Pañcadasakappasate,
ito aṭṭha janā ahuṃ;
Sabbe samattanāmā te,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti.


Saparivāriyattherassāpadānaṃ catutthaṃ.

16
0

Comments