1.3 Pūtimukhapetavatthu

“Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ,
Vehāyasaṃ tiṭṭhasi antalikkhe;
Mukhañca te kimayo pūtigandhaṃ,
Khādanti kiṃ kammamakāsi pubbe”.

“Samaṇo ahaṃ pāpotiduṭṭhavāco,
Tapassirūpo mukhasā asaññato;
Laddhā ca me tapasā vaṇṇadhātu,
Mukhañca me pesuṇiyena pūti.

Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,
Anukampakā ye kusalā vadeyyuṃ;
‘Mā pesuṇaṃ mā ca musā abhāṇi,
Yakkho tuvaṃ hohisi kāmakāmī’”ti.


Pūtimukhapetavatthu tatiyaṃ.

16
0

Comments