44.1 Ekavihārikattheraapadāna

“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.

Nippapañco nirālambo,
ākāsasamamānaso;
Suññatābahulo tādī,
animittarato vasī.

Asaṅgacitto nikleso,
asaṃsaṭṭho kule gaṇe;
Mahākāruṇiko vīro,
vinayopāyakovido.

Uyyutto parakiccesu,
vinayanto sadevake;
Nibbānagamanaṃ maggaṃ,
gatiṃ paṅkavisosanaṃ.

Amataṃ paramassādaṃ,
jarāmaccunivāraṇaṃ;
Mahāparisamajjhe so,
nisinno lokatārako.

Karavīkaruto nātho,
brahmaghoso tathāgato;
Uddharanto mahāduggā,
vippanaṭṭhe anāyake.

Desento virajaṃ dhammaṃ,
diṭṭho me lokanāyako;
Tassa dhammaṃ suṇitvāna,
pabbajiṃ anagāriyaṃ.

Pabbajitvā tadāpāhaṃ,
cintento jinasāsanaṃ;
Ekakova vane ramme,
vasiṃ saṃsaggapīḷito.

Sakkāyavūpakāso me,
hetubhūto mamābhavī;
Manaso vūpakāsassa,
saṃsaggabhayadassino.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekavihāriko thero imā gāthāyo abhāsitthāti.


Ekavihārikattherassāpadānaṃ paṭhamaṃ.

16
0

Comments