7.1.7 Sattubhastajātaka

“Vibbhantacitto kupitindriyosi,
Nettehi te vārigaṇā savanti;
Kiṃ te naṭṭhaṃ kiṃ pana patthayāno,
Idhāgamā brahme tadiṅgha brūhi”.

“Miyyetha bhariyā vajato mamajja,
Agacchato maraṇamāha yakkho;
Etena dukkhena pavedhitosmi,
Akkhāhi me senaka etamatthaṃ”.

“Bahūni ṭhānāni vicintayitvā,
Yamettha vakkhāmi tadeva saccaṃ;
Maññāmi te brāhmaṇa sattubhastaṃ,
Ajānato kaṇhasappo paviṭṭho.

Ādāya daṇḍaṃ parisumbha bhastaṃ,
Passeḷamūgaṃ uragaṃ dujivhaṃ;
Chindajja kaṅkhaṃ vicikicchitāni,
Bhujaṅgamaṃ passa pamuñca bhastaṃ”.

Saṃviggarūpo parisāya majjhe,
So brāhmaṇo sattubhastaṃ pamuñci;
Atha nikkhami urago uggatejo,
Āsīviso sappo phaṇaṃ karitvā.

“Suladdhalābhā janakassa rañño,
Yo passatī senakaṃ sādhupaññaṃ;
Vivaṭṭachaddo nusi sabbadassī,
Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ”.

“Imāni me sattasatāni atthi,
Gaṇhāhi sabbāni dadāmi tuyhaṃ;
Tayā hi me jīvitamajja laddhaṃ,
Athopi bhariyāya makāsi sotthiṃ”.

“Na paṇḍitā vetanamādiyanti,
Citrāhi gāthāhi subhāsitāhi;
Itopi te brahme dadantu vittaṃ,
Ādāya tvaṃ gaccha sakaṃ niketan”ti.


Sattubhastajātakaṃ sattamaṃ.

17
0

Comments