4.2.8 Kaṇaverajātaka

“Yaṃ taṃ vasantasamaye,
kaṇaveresu bhāṇusu;
Sāmaṃ bāhāya pīḷesi,
sā taṃ ārogyamabravi”.

“Ambho na kira saddheyyaṃ,
yaṃ vāto pabbataṃ vahe;
Pabbatañce vahe vāto,
sabbampi pathaviṃ vahe;
Yattha sāmā kālakatā,
sā maṃ ārogyamabravi”.

“Na ceva sā kālakatā,
na ca sā aññamicchati;
Ekabhattikinī sāmā,
tameva abhikaṅkhati”.

“Asanthutaṃ maṃ cirasanthutena,
Nimīni sāmā adhuvaṃ dhuvena;
Mayāpi sāmā nimineyya aññaṃ,
Ito ahaṃ dūrataraṃ gamissan”ti.


Kaṇaverajātakaṃ aṭṭhamaṃ.

15
0

Comments