26.1 Thomakattheraapadāna

“Devaloke ṭhito santo,
vipassissa mahesino;
Dhammaṃ suṇitvā mudito,
imaṃ vācaṃ abhāsahaṃ.

‘Namo te purisājañña,
namo te purisuttama;
Bahujjanaṃ tārayasi,
desento amataṃ padaṃ’.

Ekanavutito kappe,
yaṃ vācamabhaṇiṃ tadā;
Duggatiṃ nābhijānāmi,
thomanāya idaṃ phalaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā thomako thero imā gāthāyo abhāsitthāti.


Thomakattherassāpadānaṃ paṭhamaṃ.

15
0

Comments