1.7 Ajakalāpakasutta
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā pāvāyaṃ viharati ajakalāpake cetiye, ajakalāpakassa yakkhassa bhavane. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti; devo ca ekamekaṃ phusāyati. Atha kho ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre tikkhattuṃ “akkulo pakkulo”ti akkulapakkulikaṃ akāsi—
“eso te, samaṇa, pisāco”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Yadā sakesu dhammesu,
pāragū hoti brāhmaṇo;
Atha etaṃ pisācañca,
_pakkulañcātivattatī”ti. _
Sattamaṃ.
150