7.2.7 Koṭasimbalijātaka

“Ahaṃ dasasataṃbyāmaṃ,
uragamādāya āgato;
Tañca mañca mahākāyaṃ,
dhārayaṃ nappavedhasi.

Athimaṃ khuddakaṃ pakkhiṃ,
Appamaṃsataraṃ mayā;
Dhārayaṃ byathasi bhītā,
Kamatthaṃ koṭasimbali”.

“Maṃsabhakkho tuvaṃ rāja,
phalabhakkho ayaṃ dijo;
Ayaṃ nigrodhabījāni,
pilakkhudumbarāni ca;
Assatthāni ca bhakkhitvā,
khandhe me ohadissati.

Te rukkhā saṃvirūhanti,
mama passe nivātajā;
Te maṃ pariyonandhissanti,
arukkhaṃ maṃ karissare.

Santi aññepi rukkhā se,
mūlino khandhino dumā;
Iminā sakuṇajātena,
bījamāharitā hatā.

Ajjhārūhābhivaḍḍhanti,
brahantampi vanappatiṃ;
Tasmā rāja pavedhāmi,
sampassaṃnāgataṃ bhayaṃ”.

“Saṅkeyya saṅkitabbāni,
rakkheyyānāgataṃ bhayaṃ;
Anāgatabhayā dhīro,
ubho loke avekkhatī”ti.


Koṭasimbalijātakaṃ sattamaṃ.

17
0

Comments