22.9 Sappidāyakattheraapadāna

“Nisinno pāsādavare,
nārīgaṇapurakkhato;
Byādhitaṃ samaṇaṃ disvā,
abhināmesahaṃ gharaṃ.

Upaviṭṭhaṃ mahāvīraṃ,
devadevaṃ narāsabhaṃ;
Sappitelaṃ mayā dinnaṃ,
siddhatthassa mahesino.

Passaddhadarathaṃ disvā,
vippasannamukhindriyaṃ;
Vanditvā satthuno pāde,
anusaṃsāvayiṃ pure.

Disvā maṃ suppasannattaṃ,
iddhiyā pāramiṅgato;
Nabhaṃ abbhuggamī dhīro,
haṃsarājāva ambare.

Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
sappitelassidaṃ phalaṃ.

Ito sattarase kappe,
jutideva sanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.


Sappidāyakattherassāpadānaṃ navamaṃ.

15
0

Comments