8.1.8 Ādittajātaka

“Ādittasmiṃ agārasmiṃ,
yaṃ nīharati bhājanaṃ;
Taṃ tassa hoti atthāya,
no ca yaṃ tattha ḍayhati.

Evamādīpito loko,
jarāya maraṇena ca;
Nīharetheva dānena,
dinnaṃ hoti sunīhataṃ”.

“Yo dhammaladdhassa dadāti dānaṃ,
Uṭṭhānaviriyādhigatassa jantu;
Atikkamma so vetaraṇiṃ yamassa,
Dibbāni ṭhānāni upeti macco.

Dānañca yuddhañca samānamāhu,
Appāpi santā bahuke jinanti;
Appampi ce saddahāno dadāti,
Teneva so hoti sukhī parattha.

Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathā sukhette.

Yo pāṇabhūtāni aheṭhayaṃ caraṃ,
Parūpavādā na karoti pāpaṃ;
Bhīruṃ pasaṃsanti na tattha sūraṃ,
Bhayā hi santo na karonti pāpaṃ.

Hīnena brahmacariyena,
khattiye upapajjati;
Majjhimena ca devattaṃ,
uttamena visujjhati.

Addhā hi dānaṃ bahudhā pasatthaṃ,
Dānā ca kho dhammapadaṃva seyyo;
Pubbeva hi pubbatareva santo,
Nibbānamevajjhagamuṃ sapaññā”ti.


Ādittajātakaṃ aṭṭhamaṃ.

16
0

Comments