15.1.12 Pañcapaṇḍitajātaka

“Pañca paṇḍitā samāgatāttha,
Pañhā me paṭibhāti taṃ suṇātha;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Kassevāvikareyya guyhamatthaṃ”.

“Tvaṃ āvikarohi bhūmipāla,
Bhattā bhārasaho tuvaṃ vade taṃ;
Tava chandarucīni sammasitvā,
Atha vakkhanti janinda pañca dhīrā”.

“Yā sīlavatī anaññatheyyā,
Bhattucchandavasānugā manāpā;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Bhariyāyāvikareyya guyhamatthaṃ”.

“Yo kicchagatassa āturassa,
Saraṇaṃ hoti gatī parāyanañca;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Sakhino vāvikareyya guyhamatthaṃ”.

“Jeṭṭho atha majjhimo kaniṭṭho,
Yo ce sīlasamāhito ṭhitatto;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Bhātu vāvīkareyya guyhamatthaṃ”.

“Yo ve pituhadayassa paddhagū,
Anujāto pitaraṃ anomapañño;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Puttassāvikareyya guyhamatthaṃ”.

“Mātā dvipadājanindaseṭṭha,
Yā naṃ poseti chandasā piyena;
Nindiyamatthaṃ pasaṃsiyaṃ vā,
Mātuyāvīkareyya guyhamatthaṃ”.

“Guyhassa hi guyhameva sādhu,
Na hi guyhassa pasatthamāvikammaṃ;
Anipphannatā saheyya dhīro,
Nipphannova yathāsukhaṃ bhaṇeyya”.

“Kiṃ tvaṃ vimanosi rājaseṭṭha,
Dvipadajaninda vacanaṃ suṇoma metaṃ;
Kiṃ cintayamāno dummanosi,
Nūna deva aparādho atthi mayhaṃ”.

“‘Paṇhe vajjho mahosadho’ti,
Āṇatto me vadhāya bhūripañño;
Taṃ cintayamāno dummanosmi,
Na hi devī aparādho atthi tuyhaṃ”.

“Abhidosagato dāni ehisi,
Kiṃ sutvā kiṃ saṅkate mano te;
Ko te kimavoca bhūripañña,
Iṅgha vacanaṃ suṇoma brūhi metaṃ”.

“‘Paṇhe vajjho mahosadho’ti,
Yadi te mantayitaṃ janinda dosaṃ;
Bhariyāya rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ”.

“Yaṃ sālavanasmiṃ senako,
Pāpakammaṃ akāsi asabbhirūpaṃ;
Sakhinova rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ.

Pukkusa purisassa te janinda,
Uppanno rogo arājayutto;
Bhātuñca rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ.

Ābādhoyaṃ asabbhirūpo,
Kāmindo naradevena phuṭṭho;
Puttassa rahogato asaṃsi,
Guyhaṃ pātukataṃ sutaṃ mametaṃ.

Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ,
Sakko te adadā pitāmahassa;
Devindassa gataṃ tadajja hatthaṃ,
Mātuñca rahogato asaṃsi;
Guyhaṃ pātukataṃ sutaṃ mametaṃ.

Guyhassa hi guyhameva sādhu,
Na hi guyhassa pasatthamāvikammaṃ;
Anipphannatā saheyya dhīro,
Nipphannova yathāsukhaṃ bhaṇeyya.

Na guyhamatthaṃ vivareyya,
rakkheyya naṃ yathā nidhiṃ;
Na hi pātukato sādhu,
guyho attho pajānatā.

Thiyā guyhaṃ na saṃseyya,
amittassa ca paṇḍito;
Yo cāmisena saṃhīro,
hadayattheno ca yo naro.

Guyhamatthaṃ asambuddhaṃ,
sambodhayati yo naro;
Mantabhedabhayā tassa,
dāsabhūto titikkhati.

Yāvanto purisassatthaṃ,
guyhaṃ jānanti mantinaṃ;
Tāvanto tassa ubbegā,
tasmā guyhaṃ na vissaje.

Vivicca bhāseyya divā rahassaṃ,
Rattiṃ giraṃ nātivelaṃ pamuñce;
Upassutikā hi suṇanti mantaṃ,
Tasmā manto khippamupeti bhedan”ti.


Pañcapaṇḍitajātakaṃ dvādasamaṃ.

17
0

Comments