3.3.5 Rucirajātaka

“Kāyaṃ balākā rucirā,
kākanīḷasmimacchati;
Caṇḍo kāko sakhā mayhaṃ,
yassa cetaṃ kulāvakaṃ”.

“Nanu maṃ samma jānāsi,
dija sāmākabhojana;
Akatvā vacanaṃ tuyhaṃ,
passa lūnosmi āgato”.

“Punapāpajjasī samma,
sīlañhi tava tādisaṃ;
Na hi mānusakā bhogā,
subhuñjā honti pakkhinā”ti.


Rucirajātakaṃ pañcamaṃ.

14
0

Comments