16.1.8 Aṅgulimālattheragāthā

“Gacchaṃ vadesi samaṇaṭṭhitomhi,
Mamañca brūsi ṭhitamaṭṭhitoti;
Pucchāmi taṃ samaṇa etamatthaṃ,
‘Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi’”.

“Ṭhito ahaṃ aṅgulimāla sabbadā,
Sabbesu bhūtesu nidhāya daṇḍaṃ;
Tuvañca pāṇesu asaññatosi,
Tasmā ṭhitohaṃ tuvamaṭṭhitosi”.

“Cirassaṃ vata me mahito mahesī,
Mahāvanaṃ samaṇo paccapādi;
Sohaṃ cajissāmi sahassapāpaṃ,
Sutvāna gāthaṃ tava dhammayuttaṃ”.

Icceva coro asimāvudhañca,
Sobbhe papāte narake anvakāsi;
Avandi coro sugatassa pāde,
Tattheva pabbajjamayāci buddhaṃ.

Buddho ca kho kāruṇiko mahesi,
Yo satthā lokassa sadevakassa;
“Tamehi bhikkhū”ti tadā avoca,
Eseva tassa ahu bhikkhubhāvo.

“Yo ca pubbe pamajjitvā,
pacchā so nappamajjati;
Somaṃ lokaṃ pabhāseti,
abbhā muttova candimā.

Yassa pāpaṃ kataṃ kammaṃ,
kusalena pidhīyati;
Somaṃ lokaṃ pabhāseti,
abbhā muttova candimā.

Yo have daharo bhikkhu,
yuñjati buddhasāsane;
Somaṃ lokaṃ pabhāseti,
abbhā muttova candimā.

Disāpi me dhammakathaṃ suṇantu,
Disāpi me yuñjantu buddhasāsane;
Disāpi me te manuje bhajantu,
Ye dhammamevādapayanti santo.

Disā hi me khantivādānaṃ,
avirodhappasaṃsinaṃ;
Suṇantu dhammaṃ kālena,
tañca anuvidhīyantu.

Na hi jātu so mamaṃ hiṃse,
aññaṃ vā pana kiñcanaṃ;
Pappuyya paramaṃ santiṃ,
rakkheyya tasathāvare.

Udakañhi nayanti nettikā,
Usukārā namayanti tejanaṃ;
Dāruṃ namayanti tacchakā,
Attānaṃ damayanti paṇḍitā.

Daṇḍeneke damayanti,
aṅkusebhi kasāhi ca;
Adaṇḍena asatthena,
ahaṃ dantomhi tādinā.

‘Ahiṃsako’ti me nāmaṃ,
hiṃsakassa pure sato;
Ajjāhaṃ saccanāmomhi,
na naṃ hiṃsāmi kiñcanaṃ.

Coro ahaṃ pure āsiṃ,
aṅgulimāloti vissuto;
Vuyhamāno mahoghena,
buddhaṃ saraṇamāgamaṃ.

Lohitapāṇi pure āsiṃ,
aṅgulimāloti vissuto;
Saraṇagamanaṃ passa,
bhavanetti samūhatā.

Tādisaṃ kammaṃ katvāna,
bahuṃ duggatigāminaṃ;
Phuṭṭho kammavipākena,
anaṇo bhuñjāmi bhojanaṃ.

Pamādamanuyuñjanti,
bālā dummedhino janā;
Appamādañca medhāvī,
dhanaṃ seṭṭhaṃva rakkhati.

Mā pamādamanuyuñjetha,
mā kāmaratisanthavaṃ;
Appamatto hi jhāyanto,
pappoti paramaṃ sukhaṃ.

Svāgataṃ nāpagataṃ,
netaṃ dummantitaṃ mama;
Savibhattesu dhammesu,
yaṃ seṭṭhaṃ tadupāgamaṃ.

Svāgataṃ nāpagataṃ,
netaṃ dummantitaṃ mama;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Araññe rukkhamūle vā,
pabbatesu guhāsu vā;
Tattha tattheva aṭṭhāsiṃ,
ubbiggamanaso tadā.

Sukhaṃ sayāmi ṭhāyāmi,
sukhaṃ kappemi jīvitaṃ;
Ahatthapāso mārassa,
aho satthānukampito.

Brahmajacco pure āsiṃ,
udicco ubhato ahu;
Sojja putto sugatassa,
dhammarājassa satthuno.

Vītataṇho anādāno,
guttadvāro susaṃvuto;
Aghamūlaṃ vadhitvāna,
patto me āsavakkhayo.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā”ti.


…  Aṅgulimālo thero… .

16
0

Comments