2.1 Sīhāsanadāyakattheraapadāna

“Nibbute lokanāthamhi,
siddhatthe dvipaduttame;
Vitthārike pāvacane,
bāhujaññamhi sāsane.

Pasannacitto sumano,
sīhāsanamakāsahaṃ;
Sīhāsanaṃ karitvāna,
pādapīṭhamakāsahaṃ.

Sīhāsane ca vassante,
gharaṃ tattha akāsahaṃ;
Tena cittappasādena,
tusitaṃ upapajjahaṃ.

Āyāmena catubbīsa-
yojanaṃ āsi tāvade;
Vimānaṃ sukataṃ mayhaṃ,
vitthārena catuddasa.

Sataṃ kaññāsahassāni,
parivārenti maṃ sadā;
Soṇṇamayañca pallaṅkaṃ,
byamhe āsi sunimmitaṃ.

Hatthiyānaṃ assayānaṃ,
dibbayānaṃ upaṭṭhitaṃ;
Pāsādā sivikā ceva,
nibbattanti yadicchakaṃ.

Maṇimayā ca pallaṅkā,
aññe sāramayā bahū;
Nibbattanti mamaṃ sabbe,
sīhāsanassidaṃ phalaṃ.

Soṇṇamayā rūpimayā,
phalikāveḷuriyāmayā;
Pādukā abhirūhāmi,
pādapīṭhassidaṃ phalaṃ.

Catunnavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
puññakammassidaṃ phalaṃ.

Tesattatimhito kappe,
indanāmā tayo janā;
Dvesattatimhito kappe,
tayo sumananāmakā.

Samasattatito kappe,
tayo varuṇanāmakā;
Sattaratanasampannā,
catudīpamhi issarā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.


Sīhāsanadāyakattherassāpadānaṃ paṭhamaṃ.

15
0

Comments