7.2.8 Dhūmakārijātaka

“Rājā apucchi vidhuraṃ,
dhammakāmo yudhiṭṭhilo;
Api brāhmaṇa jānāsi,
ko eko bahu socati”.

“Brāhmaṇo ajayūthena,
pahūtedho vane vasaṃ;
Dhūmaṃ akāsi vāseṭṭho,
rattindivamatandito.

Tassa taṃ dhūmagandhena,
sarabhā makasaḍḍitā;
Vassāvāsaṃ upāgacchuṃ,
dhūmakārissa santike.

Sarabhesu manaṃ katvā,
ajā so nāvabujjhatha;
Āgacchantī vajantī vā,
tassa tā vinasuṃ ajā.

Sarabhā sarade kāle,
pahīnamakase vane;
Pāvisuṃ giriduggāni,
nadīnaṃ pabhavāni ca.

Sarabhe ca gate disvā,
ajā ca vibhavaṃ gatā;
Kiso ca vivaṇṇo cāsi,
paṇḍurogī ca brāhmaṇo.

Evaṃ yo saṃ niraṃkatvā,
āgantuṃ kurute piyaṃ;
So eko bahu socati,
dhūmakārīva brāhmaṇo”ti.


Dhūmakārijātakaṃ aṭṭhamaṃ.

17
0

Comments