3.3.4 Santatarasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Rūpehi, bhikkhave, arūpā santatarā, arūpehi nirodho santataro”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Ye ca rūpūpagā sattā,
ye ca arūpaṭṭhāyino;
Nirodhaṃ appajānantā,
āgantāro punabbhavaṃ.

Ye ca rūpe pariññāya,
arūpesu asaṇṭhitā;
Nirodhe ye vimuccanti,
te janā maccuhāyino.

Kāyena amatadhātuṃ,
phusayitvā nirūpadhiṃ;
Upadhippaṭinissaggaṃ,
sacchikatvā anāsavo;
Deseti sammāsambuddho,
asokaṃ virajaṃ padan”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Catutthaṃ.

17
0

Comments