29.10 Pubbaṅgamiyattheraapadāna

“Cullāsītisahassāni,
pabbajimha akiñcanā;
Tesaṃ pubbaṅgamo āsiṃ,
uttamatthassa pattiyā.

Sarāgā sabhavā cete,
vippasannamanāvilā;
Upaṭṭhahiṃsu sakkaccaṃ,
pasannā sehi pāṇibhi.

Khīṇāsavā vantadosā,
katakiccā anāsavā;
Phariṃsu mettacittena,
sayambhū aparājitā.

Tesaṃ upaṭṭhahitvāna,
sambuddhānaṃ patissato;
Maraṇañca anuppatto,
devattañca agamhase.

Catunnavutito kappe,
yaṃ sīlamanupālayiṃ;
Duggatiṃ nābhijānāmi,
saññamassa idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā pubbaṅgamiyo thero imā gāthāyo abhāsitthāti.


Pubbaṅgamiyattherassāpadānaṃ dasamaṃ.


Paṇṇadāyakavaggo ekūnatiṃsatimo.


Tassuddānaṃ

Paṇṇaṃ phalaṃ paccuggamaṃ,
ekapupphi ca maghavā;
Upaṭṭhākāpadānañca,
pabbajjā buddhupaṭṭhāko;
Pubbaṅgamo ca gāthāyo,
aṭṭhatālīsa kittitā.

15
0

Comments