4.6 Jarāsutta

Appaṃ vata jīvitaṃ idaṃ,
Oraṃ vassasatāpi miyyati;
Yo cepi aticca jīvati,
_Atha kho so jarasāpi miyyati. _

Socanti janā mamāyite,
Na hi santi niccā pariggahā;
Vinābhāvasantamevidaṃ,
_Iti disvā nāgāramāvase. _

Maraṇenapi taṃ pahīyati,
Yaṃ puriso mamidanti maññati;
Etampi viditvā paṇḍito,
_Na mamattāya nametha māmako. _

Supinena yathāpi saṅgataṃ,
Paṭibuddho puriso na passati;
Evampi piyāyitaṃ janaṃ,
_Petaṃ kālaṅkataṃ na passati. _

Diṭṭhāpi sutāpi te janā,
Yesaṃ nāmamidaṃ pavuccati;
Nāmaṃyevāvasissati,
_Akkheyyaṃ petassa jantuno. _

Sokapparidevamaccharaṃ,
Na jahanti giddhā mamāyite;
Tasmā munayo pariggahaṃ,
_Hitvā acariṃsu khemadassino. _

Patilīnacarassa bhikkhuno,
Bhajamānassa vivittamāsanaṃ;
Sāmaggiyamāhu tassa taṃ,
_Yo attānaṃ bhavane na dassaye. _

Sabbattha munī anissito,
Na piyaṃ kubbati nopi appiyaṃ;
Tasmiṃ paridevamaccharaṃ,
_Paṇṇe vāri yathā na limpati. _

Udabindu yathāpi pokkhare,
Padume vāri yathā na limpati;
Evaṃ muni nopalimpati,
_Yadidaṃ diṭṭhasutaṃ mutesu vā. _

Dhono na hi tena maññati,
Yadidaṃ diṭṭhasutaṃ mutesu vā;
Nāññena visuddhimicchati,
_Na hi so rajjati no virajjatīti. _


Jarāsuttaṃ chaṭṭhaṃ.

16
0

Comments