1.7.4.2 Pattasaññīsikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti, ākirantepi atikkantepi na jānanti…pe… .
**“Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (32:177)
Pattasaññinā piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
150