5.1.10 Suyonandījātaka

“Vāti gandho timirānaṃ,
kusamuddo ca ghosavā;
Dūre ito suyonandī,
tamba kāmā tudanti maṃ”.

“Kathaṃ samuddamatari,
Kathaṃ addakkhi sedumaṃ;
Kathaṃ tassā ca tuyhañca,
Ahu saggasamāgamo”.

“Kurukacchā payātānaṃ,
vāṇijānaṃ dhanesinaṃ;
Makarehi abhidā nāvā,
phalakenāhamaplaviṃ.

Sā maṃ saṇhena mudunā,
niccaṃ candanagandhinī;
Aṅgena uddharī bhaddā,
mātā puttaṃva orasaṃ.

Sā maṃ annena pānena,
vatthena sayanena ca;
Attanāpi ca mandakkhī,
evaṃ tamba vijānahī”ti.


Suyonandījātakaṃ dasamaṃ.

Maṇikuṇḍalavaggo paṭhamo.


Tassuddānaṃ

Atha jinavaro haritaṃ tiṇako,
Atha bhinnaplavo uragova ghaṭo;
Dariyā puna kuñjara bhūnahatā,
Migamuttamasaggavarena dasāti.

14
0

Comments