14.1.10 Mahāvāṇijajātaka

Vāṇijā samitiṃ katvā,
nānāraṭṭhato āgatā;
Dhanāharā pakkamiṃsu,
ekaṃ katvāna gāmaṇiṃ.

Te taṃ kantāramāgamma,
appabhakkhaṃ anodakaṃ;
Mahānigrodhamaddakkhuṃ,
sītacchāyaṃ manoramaṃ.

Te ca tattha nisīditvā,
tassa rukkhassa chāyayā;
Vāṇijā samacintesuṃ,
bālā mohena pārutā.

Allāyate ayaṃ rukkho,
api vārīva sandati;
Iṅghassa purimaṃ sākhaṃ,
mayaṃ chindāma vāṇijā.

Sā ca chinnāva pagghari,
acchaṃ vāriṃ anāvilaṃ;
Te tattha nhatvā pivitvā,
yāvaticchiṃsu vāṇijā.

Dutiyaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa dakkhiṇaṃ sākhaṃ,
mayaṃ chindāma vāṇijā.

Sā ca chinnāva pagghari,
sālimaṃsodanaṃ bahuṃ;
Appodavaṇṇe kummāse,
siṅgiṃ vidalasūpiyo.

Te tattha bhutvā khāditvā,
yāvaticchiṃsu vāṇijā;
Tatiyaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa pacchimaṃ sākhaṃ,
mayaṃ chindāma vāṇijā.

Sā ca chinnāva pagghari,
nāriyo samalaṅkatā;
Vicitravatthābharaṇā,
āmuttamaṇikuṇḍalā.

Api su vāṇijā ekā,
nāriyo paṇṇavīsati;
Samantā parivāriṃsu,
tassa rukkhassa chāyayā.

Te tāhi paricāretvā,
yāvaticchiṃsu vāṇijā;
Catutthaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa uttaraṃ sākhaṃ,
mayaṃ chindāma vāṇijā.

Sā ca chinnāva pagghari,
muttā veḷuriyā bahū;
Rajataṃ jātarūpañca,
kuttiyo paṭiyāni ca.

Kāsikāni ca vatthāni,
uddiyāni ca kambalā;
Te tattha bhāre bandhitvā,
yāvaticchiṃsu vāṇijā.

Pañcamaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa mūlaṃ chindāma,
api bhiyyo labhāmase.

Athuṭṭhahi satthavāho,
yācamāno katañjalī;
Nigrodho kiṃ parajjhati,
vāṇijā bhaddamatthu te.

Vāridā purimā sākhā,
annapānañca dakkhiṇā;
Nāridā pacchimā sākhā,
sabbakāme ca uttarā;
Nigrodho kiṃ parajjhati,
vāṇijā bhaddamatthu te.

Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako.

Te ca tassānādiyitvā,
ekassa vacanaṃ bahū;
Nisitāhi kuṭhārīhi,
mūlato naṃ upakkamuṃ.

Tato nāgā nikkhamiṃsu,
sannaddhā paṇṇavīsati;
Dhanuggahānaṃ tisatā,
chasahassā ca vammino.

“Ete hanatha bandhatha,
Mā vo muñcittha jīvitaṃ;
Ṭhapetvā satthavāhaṃva,
Sabbe bhasmaṃ karotha ne”.

“Tasmā hi paṇḍito poso,
sampassaṃ atthamattano;
Lobhassa na vasaṃ gacche,
haneyyārisakaṃ manaṃ.

Evamādīnavaṃ ñatvā,
taṇhā dukkhassa sambhavaṃ;
Vītataṇho anādāno,
sato bhikkhu paribbaje”ti.


Mahāvāṇijajātakaṃ dasamaṃ.

17
0

Comments