2.1 Saṃsāramocakapetivatthu

“Naggā dubbaṇṇarūpāsi,
kisā dhamanisanthatā;
Upphāsulike kisike,
kā nu tvaṃ idha tiṭṭhasī”ti.

“Ahaṃ bhadante petīmhi,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā”ti.

“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
petalokaṃ ito gatā”ti.

“Anukampakā mayhaṃ nāhesuṃ bhante,
Pitā ca mātā athavāpi ñātakā;
Ye maṃ niyojeyyuṃ dadāhi dānaṃ,
Pasannacittā samaṇabrāhmaṇānaṃ.

Ito ahaṃ vassasatāni pañca,
Yaṃ evarūpā vicarāmi naggā;
Khudāya taṇhāya ca khajjamānā,
Pāpassa kammassa phalaṃ mamedaṃ.

Vandāmi taṃ ayya pasannacittā,
Anukampa maṃ vīra mahānubhāva;
Datvā ca me ādisa yaṃ hi kiñci,
Mocehi maṃ duggatiyā bhadante”ti.

Sādhūti so paṭissutvā,
sāriputtonukampako;
Bhikkhūnaṃ ālopaṃ datvā,
pāṇimattañca coḷakaṃ;
Thālakassa ca pānīyaṃ,
tassā dakkhiṇamādisi.

Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhojanacchādanapānīyaṃ,
dakkhiṇāya idaṃ phalaṃ.

Tato suddhā sucivasanā,
kāsikuttamadhārinī;
Vicittavatthābharaṇā,
sāriputtaṃ upasaṅkami.

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

Kena te tādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Uppaṇḍukiṃ kisaṃ chātaṃ,
naggaṃ sampatitacchaviṃ;
Muni kāruṇiko loke,
taṃ maṃ addakkhi duggataṃ.

Bhikkhūnaṃ ālopaṃ datvā,
pāṇimattañca coḷakaṃ;
Thālakassa ca pānīyaṃ,
mama dakkhiṇamādisi.

Ālopassa phalaṃ passa,
bhattaṃ vassasataṃ dasa;
Bhuñjāmi kāmakāminī,
anekarasabyañjanaṃ.

Pāṇimattassa coḷassa,
vipākaṃ passa yādisaṃ;
Yāvatā nandarājassa,
vijitasmiṃ paṭicchadā.

Tato bahutarā bhante,
vatthānacchādanāni me;
Koseyyakambalīyāni,
khomakappāsikāni ca.

Vipulā ca mahagghā ca,
tepākāsevalambare;
Sāhaṃ taṃ paridahāmi,
yaṃ yaṃ hi manaso piyaṃ.

Thālakassa ca pānīyaṃ,
vipākaṃ passa yādisaṃ;
Gambhīrā caturassā ca,
pokkharañño sunimmitā.

Setodakā suppatitthā,
sītā appaṭigandhiyā;
Padumuppalasañchannā,
vārikiñjakkhapūritā.

Sāhaṃ ramāmi kīḷāmi,
modāmi akutobhayā;
Muniṃ kāruṇikaṃ loke,
bhante vanditumāgatā”ti.


Saṃsāramocakapetivatthu paṭhamaṃ.

16
0

Comments