6.1.8 Migajālattheragāthā

“Sudesito cakkhumatā,
buddhenādiccabandhunā;
Sabbasaṃyojanātīto,
sabbavaṭṭavināsano.

Niyyāniko uttaraṇo,
taṇhāmūlavisosano;
Visamūlaṃ āghātanaṃ,
chetvā pāpeti nibbutiṃ.

Aññāṇamūlabhedāya,
kammayantavighāṭano;
Viññāṇānaṃ pariggahe,
ñāṇavajiranipātano.

Vedanānaṃ viññāpano,
upādānappamocano;
Bhavaṃ aṅgārakāsuṃva,
ñāṇena anupassano.

Mahāraso sugambhīro,
jarāmaccunivāraṇo;
Ariyo aṭṭhaṅgiko maggo,
dukkhūpasamano sivo.

Kammaṃ kammanti ñatvāna,
vipākañca vipākato;
Paṭiccuppannadhammānaṃ,
yathāvālokadassano;
Mahākhemaṅgamo santo,
pariyosānabhaddako”ti.


…  Migajālo thero… .

15
0

Comments