1.2.1.2 Paccanīka

»  Na rūpaṃ na rūpakkhandhoti? Āmantā.

«  Na rūpakkhandho na rūpanti?

Piyarūpaṃ sātarūpaṃ na rūpakkhandho, rūpaṃ. Rūpañca rūpakkhandhañca ṭhapetvā avasesā na ceva rūpaṃ na ca rūpakkhandho.

»  Na vedanā na vedanākkhandhoti? Āmantā.

«  Na vedanākkhandho na vedanāti? Āmantā.

»  Na saññā na saññākkhandhoti? Āmantā.

«  Na saññākkhandho na saññāti?

Diṭṭhisaññā na saññākkhandho, saññā. Saññañca saññākkhandhañca ṭhapetvā avasesā na ceva saññā na ca saññākkhandho.

»  Na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

«  Na saṅkhārakkhandho na saṅkhārāti?

Saṅkhārakkhandhaṃ ṭhapetvā avasesā na saṅkhārakkhandho, saṅkhārā. Saṅkhāre ca saṅkhārakkhandhañca ṭhapetvā avasesā na ceva saṅkhārā na ca saṅkhārakkhandho.

»  Na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

«  Na viññāṇakkhandho na viññāṇanti? Āmantā.

15
0

Comments