6.1.6 Sappadāsattheragāthā

“Paṇṇavīsativassāni,
yato pabbajito ahaṃ;
Accharāsaṅghātamattampi,
cetosantimanajjhagaṃ.

Aladdhā cittassekaggaṃ,
kāmarāgena aṭṭito;
Bāhā paggayha kandanto,
vihārā upanikkhamiṃ.

Satthaṃ vā āharissāmi,
Ko attho jīvitena me;
Kathaṃ hi sikkhaṃ paccakkhaṃ,
Kālaṃ kubbetha mādiso.

Tadāhaṃ khuramādāya,
mañcakamhi upāvisiṃ;
Parinīto khuro āsi,
dhamaniṃ chettumattano.

Tato me manasīkāro,
yoniso udapajjatha;
Ādīnavo pāturahu,
nibbidā samatiṭṭhatha.

Tato cittaṃ vimucci me,
passa dhammasudhammataṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanan”ti.


…  Sappadāso thero… .

14
0

Comments