6.1.6 Sappadāsattheragāthā
“Paṇṇavīsativassāni,
yato pabbajito ahaṃ;
Accharāsaṅghātamattampi,
cetosantimanajjhagaṃ.
Aladdhā cittassekaggaṃ,
kāmarāgena aṭṭito;
Bāhā paggayha kandanto,
vihārā upanikkhamiṃ.
Satthaṃ vā āharissāmi,
Ko attho jīvitena me;
Kathaṃ hi sikkhaṃ paccakkhaṃ,
Kālaṃ kubbetha mādiso.
Tadāhaṃ khuramādāya,
mañcakamhi upāvisiṃ;
Parinīto khuro āsi,
dhamaniṃ chettumattano.
Tato me manasīkāro,
yoniso udapajjatha;
Ādīnavo pāturahu,
nibbidā samatiṭṭhatha.
Tato cittaṃ vimucci me,
passa dhammasudhammataṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanan”ti.
… Sappadāso thero… .
140