15.1.5 Rohaṇamigajātaka

“Ete yūthā patiyanti,
bhītā maraṇassa cittaka;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.

“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ ahaṃ jahissāmi,
idha hissāmi jīvitaṃ”.

“Te hi nūna marissanti,
andhā apariṇāyakā;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.

“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ baddhaṃ jahissāmi,
idha hissāmi jīvitaṃ”.

“Gaccha bhīru palāyassu,
kūṭe baddhosmi āyase;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.

“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ ahaṃ jahissāmi,
idha hissāmi jīvitaṃ”.

“Te hi nūna marissanti,
andhā apariṇāyakā;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.

“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ baddhaṃ jahissāmi,
idha hissāmi jīvitaṃ”.

“Ayaṃ so luddako eti,
luddarūpo sahāvudho;
Yo no vadhissati ajja,
usunā sattiyā api”.

“Sā muhuttaṃ palāyitvā,
bhayaṭṭā bhayatajjitā;
Sudukkaraṃ akarā bhīru,
maraṇāyūpanivattatha”.

“Kiṃ nu teme migā honti,
muttā baddhaṃ upāsare;
Na taṃ cajitumicchanti,
jīvitassapi kāraṇā”.

“Bhātaro honti me ludda,
sodariyā ekamātukā;
Na maṃ cajitumicchanti,
jīvitassapi kāraṇā”.

“Te hi nūna marissanti,
andhā apariṇāyakā;
Pañcannaṃ jīvitaṃ dehi,
bhātaraṃ muñca luddaka”.

“So vo ahaṃ pamokkhāmi,
mātāpettibharaṃ migaṃ;
Nandantu mātāpitaro,
muttaṃ disvā mahāmigaṃ”.

“Evaṃ luddaka nandassu,
saha sabbehi ñātibhi;
Yathāhamajja nandāmi,
muttaṃ disvā mahāmigaṃ”.

“Kathaṃ tvaṃ pamokkho āsi,
Upanītasmi jīvite;
Kathaṃ putta amocesi,
Kūṭapāsamha luddako”.

“Bhaṇaṃ kaṇṇasukhaṃ vācaṃ,
hadayaṅgaṃ hadayassitaṃ;
Subhāsitāhi vācāhi,
cittako maṃ amocayi.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ,
hadayaṅgaṃ hadayassitaṃ;
Subhāsitāhi vācāhi,
sutanā maṃ amocayi.

Sutvā kaṇṇasukhaṃ vācaṃ,
hadayaṅgaṃ hadayassitaṃ;
Subhāsitāni sutvāna,
luddako maṃ amocayi”.

“Evaṃ ānandito hotu,
saha dārehi luddako;
Yathā mayajja nandāma,
disvā rohaṇamāgataṃ”.

“Nanu tvaṃ avaca ludda,
‘migacammāni āhariṃ’;
Atha kena nu vaṇṇena,
migacammāni nāhari”.

“Āgamā ceva hatthatthaṃ,
kūṭapāsañca so migo;
Abajjhi taṃ migarājaṃ,
tañca muttā upāsare.

Tassa me ahu saṃvego,
abbhuto lomahaṃsano;
Imañcāhaṃ migaṃ haññe,
ajja hissāmi jīvitaṃ”.

“Kīdisā te migā ludda,
kīdisā dhammikā migā;
Kathaṃvaṇṇā kathaṃsīlā,
bāḷhaṃ kho ne pasaṃsasi”.

“Odātasiṅgā sucivālā,
jātarūpatacūpamā;
Pādā lohitakā tesaṃ,
añjitakkhā manoramā”.

“Edisā te migā deva,
edisā dhammikā migā;
Mātāpettibharā deva,
na te so abhihārituṃ”.

“Dammi nikkhasataṃ ludda,
thūlañca maṇikuṇḍalaṃ;
Catussadañca pallaṅkaṃ,
umāpupphasarinnibhaṃ.

Dve ca sādisiyo bhariyā,
usabhañca gavaṃ sataṃ;
Dhammena rajjaṃ kāressaṃ,
bahukāro mesi luddaka.

Kasivāṇijjā iṇadānaṃ,
uñchācariyā ca luddaka;
Etena dāraṃ posehi,
mā pāpaṃ akarī punāti”.


Rohaṇamigajātakaṃ pañcamaṃ.

16
0

Comments