3.1.6 Dutiyaesanāsutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tisso imā, bhikkhave, esanā. Katamā tisso? Kāmesanā, bhavesanā, brahmacariyesanā— imā kho, bhikkhave, tisso esanā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Kāmesanā bhavesanā,
brahmacariyesanā saha;
Iti saccaparāmāso,
diṭṭhiṭṭhānā samussayā.
Sabbarāgavirattassa,
taṇhakkhayavimuttino;
Esanā paṭinissaṭṭhā,
diṭṭhiṭṭhānā samūhatā;
Esanānaṃ khayā bhikkhu,
nirāso akathaṃkathī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Chaṭṭhaṃ.
150