3.1.6 Dutiyaesanāsutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tisso imā, bhikkhave, esanā. Katamā tisso? Kāmesanā, bhavesanā, brahmacariyesanā—  imā kho, bhikkhave, tisso esanā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Kāmesanā bhavesanā,
brahmacariyesanā saha;
Iti saccaparāmāso,
diṭṭhiṭṭhānā samussayā.

Sabbarāgavirattassa,
taṇhakkhayavimuttino;
Esanā paṭinissaṭṭhā,
diṭṭhiṭṭhānā samūhatā;
Esanānaṃ khayā bhikkhu,
nirāso akathaṃkathī”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Chaṭṭhaṃ.

15
0

Comments