10.1.15 Mahāmaṅgalajātaka

“Kiṃsu naro jappamadhiccakāle,
Kaṃ vā vijjaṃ katamaṃ vā sutānaṃ;
So macco asmiñca paramhi loke,
Kathaṃ karo sotthānena gutto”.

“Yassa devā pitaro ca sabbe,
Sarīsapā sabbabhūtāni cāpi;
Mettāya niccaṃ apacitāni honti,
Bhūtesu ve sotthānaṃ tadāhu”.

“Yo sabbalokassa nivātavutti,
Itthīpumānaṃ sahadārakānaṃ;
Khantā duruttānamappaṭikūlavādī,
Adhivāsanaṃ sotthānaṃ tadāhu.

Yo nāvajānāti sahāyamitte,
Sippena kulyāhi dhanena jaccā;
Rucipañño atthakāle matīmā,
Sahāyesu ve sotthānaṃ tadāhu.

Mittāni ve yassa bhavanti santo,
Saṃvissatthā avisaṃvādakassa;
Na mittadubbhī saṃvibhāgī dhanena,
Mittesu ve sotthānaṃ tadāhu.

Yassa bhariyā tulyavayā samaggā,
Anubbatā dhammakāmā pajātā;
Koliniyā sīlavatī patibbatā,
Dāresu ve sotthānaṃ tadāhu.

Yassa rājā bhūtapati yasassī,
Jānāti soceyyaṃ parakkamañca;
Advejjhatā suhadayaṃ mamanti,
Rājūsu ve sotthānaṃ tadāhu.

Annañca pānañca dadāti saddho,
Mālañca gandhañca vilepanañca;
Pasannacitto anumodamāno,
Saggesu ve sotthānaṃ tadāhu.

Yamariyadhammena punanti vuddhā,
Ārādhitā samacariyāya santo;
Bahussutā isayo sīlavanto,
Arahantamajjhe sotthānaṃ tadāhu.

Etāni kho sotthānāni loke,
Viññuppasatthāni sukhudrayāni;
Tānīdha sevetha naro sapañño,
Na hi maṅgale kiñcanamatthi saccan”ti.


Mahāmaṅgalajātakaṃ pannarasamaṃ.

16
0

Comments