7.7.5 Agadaṅgapañha

“Bhante nāgasena, ‘agadassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti.

“Yathā, mahārāja, agade kimī na saṇṭhahanti; evameva kho, mahārāja, yoginā yogāvacarena mānase kilesā na saṇṭhapetabbā. Idaṃ, mahārāja, agadassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, agado daṭṭhaphuṭṭhadiṭṭhaasitapītakhāyitasāyitaṃ sabbaṃ visaṃ paṭihanati; evameva kho, mahārāja, yoginā yogāvacarena rāgadosamohamānadiṭṭhivisaṃ sabbaṃ paṭihanitabbaṃ. Idaṃ, mahārāja, agadassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena—

‘Saṅkhārānaṃ sabhāvatthaṃ,
daṭṭhukāmena yoginā;
Agadeneva hotabbaṃ,
kilesavisanāsane’”ti.


Agadaṅgapañho pañcamo.

15
0

Comments