6.1.5 Āsaṅkajātaka

“Āsāvatī nāma latā,
jātā cittalatāvane;
Tassā vassasahassena,
ekaṃ nibbattate phalaṃ.

Taṃ devā payirupāsanti,
tāva dūraphalaṃ satiṃ;
Āsīseva tuvaṃ rāja,
āsā phalavatī sukhā.

Āsīsateva so pakkhī,
āsīsateva so dijo;
Tassa cāsā samijjhati,
tāva dūragatā satī;
Āsīseva tuvaṃ rāja,
āsā phalavatī sukhā”.

“Sampesi kho maṃ vācāya,
na ca sampesi kammunā;
Mālā sereyyakasseva,
vaṇṇavantā agandhikā.

Aphalaṃ madhuraṃ vācaṃ,
yo mittesu pakubbati;
Adadaṃ avissajaṃ bhogaṃ,
sandhi tenassa jīrati.

Yañhi kayirā tañhi vade,
yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā.

Balañca vata me khīṇaṃ,
pātheyyañca na vijjati;
Saṅke pāṇūparodhāya,
handa dāni vajāmahaṃ”.

“Etadeva hi me nāmaṃ,
Yaṃ nāmasmi rathesabha;
Āgamehi mahārāja,
Pitaraṃ āmantayāmahan”ti.


Āsaṅkajātakaṃ pañcamaṃ.

18
0

Comments