8.1.3 Sulasājātaka

“Idaṃ suvaṇṇakāyūraṃ,
muttā veḷuriyā bahū;
Sabbaṃ harassu bhaddante,
mañca dāsīti sāvaya”.

“Oropayassu kalyāṇi,
mā bāḷhaṃ paridevasi;
Na cāhaṃ abhijānāmi,
ahantvā dhanamābhataṃ”.

“Yato sarāmi attānaṃ,
yato pattāsmi viññutaṃ;
Na cāhaṃ abhijānāmi,
aññaṃ piyataraṃ tayā.

Ehi taṃ upagūhissaṃ,
karissañca padakkhiṇaṃ;
Na hi dāni puna atthi,
mama tuyhañca saṅgamo”.

“Na hi sabbesu ṭhānesu,
puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti,
tattha tattha vicakkhaṇā.

Na hi sabbesu ṭhānesu,
puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti,
lahuṃ atthaṃ vicintikā.

Lahuñca vata khippañca,
nikaṭṭhe samacetayi;
Migaṃ puṇṇāyateneva,
sulasā sattukaṃ vadhi.

Yodha uppatitaṃ atthaṃ,
na khippamanubujjhati;
So haññati mandamati,
corova girigabbhare.

Yo ca uppatitaṃ atthaṃ,
khippameva nibodhati;
Muccate sattusambādhā,
sulasā sattukāmivā”ti.


Sulasājātakaṃ tatiyaṃ.

16
0

Comments