13.1 Sereyyakattheraapadāna

“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Abbhokāse ṭhito santo,
addasaṃ lokanāyakaṃ.

Sīhaṃ yathā vanacaraṃ,
byaggharājaṃva nittasaṃ;
Tidhāpabhinnamātaṅgaṃ,
kuñjaraṃva mahesinaṃ.

Sereyyakaṃ gahetvāna,
ākāse ukkhipiṃ ahaṃ;
Buddhassa ānubhāvena,
parivārenti sabbaso.

Adhiṭṭhahi mahāvīro,
sabbaññū lokanāyako;
Samantā pupphacchadanā,
okiriṃsu narāsabhaṃ.

Tato sā pupphakañcukā,
antovaṇṭā bahimukhā;
Sattāhaṃ chadanaṃ katvā,
tato antaradhāyatha.

Tañca acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Buddhe cittaṃ pasādesiṃ,
sugate lokanāyake.

Tena cittappasādena,
sukkamūlena codito;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Pannarasasahassamhi,
kappānaṃ pañcavīsati;
Vītamalā samānā ca,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.


Sereyyakattherassāpadānaṃ paṭhamaṃ.

17
0

Comments