3.5.2 Pabhāsutta
“Catasso imā, bhikkhave, pabhā. Katamā catasso? Candappabhā, sūriyappabhā, aggippabhā, paññāpabhā— imā kho, bhikkhave, catasso pabhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ pabhānaṃ yadidaṃ paññāpabhā”ti.
Dutiyaṃ.
150
“Catasso imā, bhikkhave, pabhā. Katamā catasso? Candappabhā, sūriyappabhā, aggippabhā, paññāpabhā— imā kho, bhikkhave, catasso pabhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ pabhānaṃ yadidaṃ paññāpabhā”ti.
Dutiyaṃ.