2.3 Nandattheraapadāna

“Padumuttarassa bhagavato,
Lokajeṭṭhassa tādino;
Vatthaṃ khomaṃ mayā dinnaṃ,
Sayambhussa mahesino.

Taṃ me buddho viyākāsi,
jalajuttaranāmako;
‘Iminā vatthadānena,
hemavaṇṇo bhavissasi.

Dve sampattī anubhotvā,
kusalamūlehi codito;
Gotamassa bhagavato,
kaniṭṭho tvaṃ bhavissasi.

Rāgaratto sukhasīlo,
kāmesu gedhamāyuto;
Buddhena codito santo,
tadā tvaṃ pabbajissasi.

Pabbajitvāna tvaṃ tattha,
kusalamūlena codito;
Sabbāsave pariññāya,
nibbāyissasināsavo’.

Satta kappasahassamhi,
caturo ceḷanāmakā;
Saṭṭhi kappasahassamhi,
upacelā catujjanā.

Pañca kappasahassamhi,
ceḷāva caturo janā;
Sattaratanasampannā,
catudīpamhi issarā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti.


Nandattherassāpadānaṃ tatiyaṃ.

15
0

Comments