2.7.3 Bharujātaka
“Isīnamantaraṃ katvā,
bharurājāti me sutaṃ;
Ucchinno saha raṭṭhehi,
sarājā vibhavaṅgato.
Tasmā hi chandāgamanaṃ,
nappasaṃsanti paṇḍitā;
Aduṭṭhacitto bhāseyya,
giraṃ saccupasaṃhitan”ti.
Bharujātakaṃ tatiyaṃ.
140
“Isīnamantaraṃ katvā,
bharurājāti me sutaṃ;
Ucchinno saha raṭṭhehi,
sarājā vibhavaṅgato.
Tasmā hi chandāgamanaṃ,
nappasaṃsanti paṇḍitā;
Aduṭṭhacitto bhāseyya,
giraṃ saccupasaṃhitan”ti.
Bharujātakaṃ tatiyaṃ.