16.1.10 Pārāpariyattheragāthā

Samaṇassa ahu cintā,
pupphitamhi mahāvane;
Ekaggassa nisinnassa,
pavivittassa jhāyino.

“Aññathā lokanāthamhi,
tiṭṭhante purisuttame;
Iriyaṃ āsi bhikkhūnaṃ,
aññathā dāni dissati.

Sītavātaparittāṇaṃ,
hirikopīnachādanaṃ;
Mattaṭṭhiyaṃ abhuñjiṃsu,
santuṭṭhā itarītare.

Paṇītaṃ yadi vā lūkhaṃ,
appaṃ vā yadi vā bahuṃ;
Yāpanatthaṃ abhuñjiṃsu,
agiddhā nādhimucchitā.

Jīvitānaṃ parikkhāre,
bhesajje atha paccaye;
Na bāḷhaṃ ussukā āsuṃ,
yathā te āsavakkhaye.

Araññe rukkhamūlesu,
kandarāsu guhāsu ca;
Vivekamanubrūhantā,
vihaṃsu tapparāyaṇā.

Nīcā niviṭṭhā subharā,
mudū atthaddhamānasā;
Abyāsekā amukharā,
atthacintā vasānugā.

Tato pāsādikaṃ āsi,
gataṃ bhuttaṃ nisevitaṃ;
Siniddhā teladhārāva,
ahosi iriyāpatho.

Sabbāsavaparikkhīṇā,
mahājhāyī mahāhitā;
Nibbutā dāni te therā,
parittā dāni tādisā.

Kusalānañca dhammānaṃ,
paññāya ca parikkhayā;
Sabbākāravarūpetaṃ,
lujjate jinasāsanaṃ.

Pāpakānañca dhammānaṃ,
kilesānañca yo utu;
Upaṭṭhitā vivekāya,
ye ca saddhammasesakā.

Te kilesā pavaḍḍhantā,
āvisanti bahuṃ janaṃ;
Kīḷanti maññe bālehi,
ummattehiva rakkhasā.

Kilesehābhibhūtā te,
tena tena vidhāvitā;
Narā kilesavatthūsu,
sasaṅgāmeva ghosite.

Pariccajitvā saddhammaṃ,
aññamaññehi bhaṇḍare;
Diṭṭhigatāni anventā,
idaṃ seyyoti maññare.

Dhanañca puttaṃ bhariyañca,
chaḍḍayitvāna niggatā;
Kaṭacchubhikkhahetūpi,
akicchāni nisevare.

Udarāvadehakaṃ bhutvā,
sayantuttānaseyyakā;
Kathaṃ vattenti paṭibuddhā,
yā kathā satthugarahitā.

Sabbakārukasippāni,
cittiṃ katvāna sikkhare;
Avūpasantā ajjhattaṃ,
sāmaññatthotiacchati.

Mattikaṃ telacuṇṇañca,
udakāsanabhojanaṃ;
Gihīnaṃ upanāmenti,
ākaṅkhantā bahuttaraṃ.

Dantaponaṃ kapitthañca,
pupphaṃ khādaniyāni ca;
Piṇḍapāte ca sampanne,
ambe āmalakāni ca.

Bhesajjesu yathā vejjā,
kiccākicce yathā gihī;
Gaṇikāva vibhūsāyaṃ,
issare khattiyā yathā.

Nekatikā vañcanikā,
kūṭasakkhī apāṭukā;
Bahūhi parikappehi,
āmisaṃ paribhuñjare.

Lesakappe pariyāye,
parikappenudhāvitā;
Jīvikatthā upāyena,
saṅkaḍḍhanti bahuṃ dhanaṃ.

Upaṭṭhāpenti parisaṃ,
kammato no ca dhammato;
Dhammaṃ paresaṃ desenti,
lābhato no ca atthato.

Saṃghalābhassa bhaṇḍanti,
saṃghato paribāhirā;
Paralābhopajīvantā,
ahirīkā na lajjare.

Nānuyuttā tathā eke,
muṇḍā saṅghāṭipārutā;
Sambhāvanaṃyevicchanti,
lābhasakkāramucchitā.

Evaṃ nānappayātamhi,
na dāni sukaraṃ tathā;
Aphusitaṃ vā phusituṃ,
phusitaṃ vānurakkhituṃ.

Yathā kaṇṭakaṭṭhānamhi,
careyya anupāhano;
Satiṃ upaṭṭhapetvāna,
evaṃ gāme munī care.

Saritvā pubbake yogī,
tesaṃ vattamanussaraṃ;
Kiñcāpi pacchimo kālo,
phuseyya amataṃ padaṃ.

Idaṃ vatvā sālavane,
samaṇo bhāvitindriyo;
Brāhmaṇo parinibbāyī,
isi khīṇapunabbhavo”ti.


…  Pārāpariyo thero… .


Vīsatinipāto niṭṭhito.


Tatruddānaṃ

Adhimutto pārāpariyo,
telakāni raṭṭhapālo;
Mālukyaselo bhaddiyo,
aṅguli dibbacakkhuko;
Pārāpariyo dasete,
vīsamhi parikittitā;
Gāthāyo dve satā honti,
pañcatālīsa uttarinti.

16
0

Comments