9.2 Gatasaññakattheraapadāna

“Jātiyā sattavassohaṃ,
pabbajiṃ anagāriyaṃ;
Avandiṃ satthuno pāde,
vippasannena cetasā.

Sattanaṅgalakīpupphe,
ākāse ukkhipiṃ ahaṃ;
Tissaṃ buddhaṃ samuddissa,
anantaguṇasāgaraṃ.

Sugatānugataṃ maggaṃ,
pūjetvā haṭṭhamānaso;
Añjaliñca tadākāsiṃ,
pasanno sehi pāṇibhi.

Dvenavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito aṭṭhamake kappe,
tayo aggisikhā ahu;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.


Gatasaññakattherassāpadānaṃ dutiyaṃ.

16
0

Comments