7.2.2--10 Rūpādisuttanavaka

Sāvatthiyaṃ viharati. “Taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā”ti?

“Aniccā, bhante” …pe…  saddā…  gandhā…  rasā…  phoṭṭhabbā…  dhammā… .

“Cakkhuviññāṇaṃ…pe…  sotaviññāṇaṃ…  ghānaviññāṇaṃ…  jivhāviññāṇaṃ…  kāyaviññāṇaṃ…  manoviññāṇaṃ… .

Cakkhusamphasso…pe…  sotasamphasso…  ghānasamphasso…  jivhāsamphasso…  kāyasamphasso…  manosamphasso… .

Cakkhusamphassajā vedanā…pe…  sotasamphassajā vedanā…  ghānasamphassajā vedanā…  jivhāsamphassajā vedanā…  kāyasamphassajā vedanā…  manosamphassajā vedanā… .

Rūpasaññā…pe…  saddasaññā…  gandhasaññā…  rasasaññā…  phoṭṭhabbasaññā…  dhammasaññā… .

Rūpasañcetanā…pe…  saddasañcetanā…  gandhasañcetanā…  rasasañcetanā…  phoṭṭhabbasañcetanā…  dhammasañcetanā… .

Rūpataṇhā…pe…  saddataṇhā…  gandhataṇhā…  rasataṇhā…  phoṭṭhabbataṇhā…  dhammataṇhā… .

Pathavīdhātu…pe…  āpodhātu…  tejodhātu…  vāyodhātu…  ākāsadhātu…  viññāṇadhātu… .

Rūpaṃ…pe…  vedanā…  saññā…  saṅkhārā…  viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? Aniccaṃ, bhante…pe…  “evaṃ passaṃ rāhula…pe…  nāparaṃ itthattāyā’ti pajānātī”ti.


Dasamaṃ.

15
0

Comments