11.1.7 Dasarathajātaka

“Etha lakkhaṇa sītā ca,
ubho otarathodakaṃ;
Evāyaṃ bharato āha,
‘rājā dasaratho mato’”.

“Kena rāmappabhāvena,
socitabbaṃ na socasi;
Pitaraṃ kālakataṃ sutvā,
na taṃ pasahate dukhaṃ”.

“Yaṃ na sakkā nipāletuṃ,
posena lapataṃ bahuṃ;
Sa kissa viññū medhāvī,
attānamupatāpaye.

Daharā ca hi vuddhā ca,
ye bālā ye ca paṇḍitā;
Aḍḍhā ceva daliddā ca,
sabbe maccuparāyaṇā.

Phalānamiva pakkānaṃ,
niccaṃ patanato bhayaṃ;
Evaṃ jātāna maccānaṃ,
nicca maraṇato bhayaṃ.

Sāyameke na dissanti,
pāto diṭṭhā bahujjanā;
Pāto eke na dissanti,
sāyaṃ diṭṭhā bahujjanā.

Paridevayamāno ce,
kiñcidatthaṃ udabbahe;
Sammūḷho hiṃsamattānaṃ,
kayirā taṃ vicakkhaṇo.

Kiso vivaṇṇo bhavati,
hiṃsamattānamattano;
Na tena petā pālenti,
niratthā paridevanā.

Yathā saraṇamādittaṃ,
vārinā parinibbaye;
Evampi dhīro sutavā,
medhāvī paṇḍito naro;
Khippamuppatitaṃ sokaṃ,
vāto tūlaṃva dhaṃsaye.

Macco ekova acceti,
ekova jāyate kule;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ.

Tasmā hi dhīrassa bahussutassa,
Sampassato lokamimaṃ parañca;
Aññāya dhammaṃ hadayaṃ manañca,
Sokā mahantāpi na tāpayanti.

Sohaṃ dassañca bhokkhañca,
bharissāmi ca ñātake;
Sesañca pālayissāmi,
kiccametaṃ vijānato.

Dasa vassasahassāni,
saṭṭhi vassasatāni ca;
Kambugīvo mahābāhu,
rāmo rajjamakārayī”ti.


Dasarathajātakaṃ sattamaṃ.

17
0

Comments