3.2.9 Sujātajātaka

“Na hi vaṇṇena sampannā,
mañjukā piyadassanā;
Kharavācā piyā hoti,
asmiṃ loke paramhi ca.

Nanu passasimaṃ kāḷiṃ,
dubbaṇṇaṃ tilakāhataṃ;
Kokilaṃ saṇhavācena,
bahūnaṃ pāṇinaṃ piyaṃ.

Tasmā sakhilavācassa,
mantabhāṇī anuddhato;
Atthaṃ dhammañca dīpeti,
madhuraṃ tassa bhāsitan”ti.


Sujātajātakaṃ navamaṃ.

16
0

Comments