6.2.1 Kharaputtajātaka

“Saccaṃ kirevamāhaṃsu,
vastaṃ bāloti paṇḍitā;
Passa bālo rahokammaṃ,
āvikubbaṃ na bujjhati”.

“Tvaṃ khopi samma bālosi,
kharaputta vijānahi;
Rajjuyā hi parikkhitto,
vaṅkoṭṭho ohitomukho.

Aparampi samma te bālyaṃ,
yo mutto na palāyasi;
So ca bālataro samma,
yaṃ tvaṃ vahasi senakaṃ”.

“Yannu samma ahaṃ bālo,
ajarāja vijānahi;
Atha kena senako bālo,
taṃ me akkhāhi pucchito”.

“Uttamatthaṃ labhitvāna,
bhariyāya yo padassati;
Tena jahissatattānaṃ,
sā cevassa na hessati”.

“Na ve piyammeti janinda tādiso,
Attaṃ niraṃkatvā piyāni sevati;
Attāva seyyo paramā ca seyyo,
Labbhā piyā ocitatthena pacchā”ti.


Kharaputtajātakaṃ paṭhamaṃ.

18
0

Comments