30.5 Gosīsanikkhepakattheraapadāna

“Ārāmadvārā nikkhamma,
gosīsaṃ santhataṃ mayā;
Anubhomi sakaṃ kammaṃ,
pubbakammassidaṃ phalaṃ.

Ājāniyā vātajavā,
sindhavā sīghavāhanā;
Anubhomi sabbametaṃ,
gosīsassa idaṃ phalaṃ.

Aho kāraṃ paramakāraṃ,
sukhette sukataṃ mayā;
Saṃghe katassa kārassa,
na aññaṃ kalamagghati.

Catunnavutito kappe,
yaṃ sīsaṃ santhariṃ ahaṃ;
Duggatiṃ nābhijānāmi,
santharassa idaṃ phalaṃ.

Pañcasattatikappamhi,
suppatiṭṭhitanāmako;
Eko āsiṃ mahātejo,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo abhāsitthāti.


Gosīsanikkhepakattherassāpadānaṃ pañcamaṃ.

16
0

Comments