5.1.6 Koraṇḍiyajātaka

“Eko araññe girikandarāyaṃ,
Paggayha paggayha silaṃ pavecchasi;
Punappunaṃ santaramānarūpo,
Koraṇḍiya ko nu tava yidhattho”.

“Ahañhimaṃ sāgara sevitantaṃ,
Samaṃ karissāmi yathāpi pāṇi;
Vikiriya sānūni ca pabbatāni ca,
Tasmā silaṃ dariyā pakkhipāmi”.

“Nayimaṃ mahiṃ arahati pāṇikappaṃ,
Samaṃ manusso karaṇāya meko;
Maññāmimaññeva dariṃ jigīsaṃ,
Koraṇḍiya hāhasi jīvalokaṃ”.

“Sace ahaṃ bhūtadharaṃ na sakkā,
Samaṃ manusso karaṇāya meko;
Evameva tvaṃ brahme ime manusse,
Nānādiṭṭhike nānayissasi te”.

“Saṃkhittarūpena bhavaṃ mamatthaṃ,
Akkhāsi koraṇḍiya evametaṃ;
Yathā na sakkā pathavī samāyaṃ,
Kattuṃ manussena tathā manussā”ti.


Koraṇḍiyajātakaṃ chaṭṭhaṃ.

14
0

Comments