7.3.9 Sakkaṅgapañha

“Bhante nāgasena, ‘sakkassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, sakko ekantasukhasamappito; evameva kho, mahārāja, yoginā yogāvacarena ekantapavivekasukhābhiratena bhavitabbaṃ. Idaṃ, mahārāja, sakkassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, sakko deve disvā paggaṇhāti, hāsamabhijaneti; evameva kho, mahārāja, yoginā yogāvacarena kusalesu dhammesu alīnamatanditaṃ santaṃ mānasaṃ paggahetabbaṃ, hāsamabhijanetabbaṃ, uṭṭhahitabbaṃ ghaṭitabbaṃ vāyamitabbaṃ. Idaṃ, mahārāja, sakkassa dutiyaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, sakkassa anabhirati nuppajjati; evameva kho, mahārāja, yoginā yogāvacarena suññāgāre anabhirati na uppādetabbā. Idaṃ, mahārāja, sakkassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena subhūtinā—

‘Sāsane te mahāvīra,
yato pabbajito ahaṃ;
Nābhijānāmi uppannaṃ,
mānasaṃ kāmasaṃhitan’”ti.


Sakkaṅgapañho navamo.

15
0

Comments