6.1.2 Setaketujātaka

“Mā tāta kujjhi na hi sādhu kodho,
Bahumpi te adiṭṭhamassutañca;
Mātā pitā disatā setaketu,
Ācariyamāhu disataṃ pasatthā.

Agārino annadapānavatthadā,
Avhāyikā tampi disaṃ vadanti;
Esā disā paramā setaketu,
Yaṃ patvā dukkhī sukhino bhavanti”.

“Kharājinā jaṭilā paṅkadantā,
Dummakkharūpā yeme jappanti mante;
Kacci nu te mānusake payoge,
Idaṃ vidū parimuttā apāyā”.

“Pāpāni kammāni katvāna rāja,
Bahussuto ce na careyya dhammaṃ;
Sahassavedopi na taṃ paṭicca,
Dukkhā pamucce caraṇaṃ apatvā”.

“Sahassavedopi na taṃ paṭicca,
Dukkhā pamucce caraṇaṃ apatvā;
Maññāmi vedā aphalā bhavanti,
Sasaṃyamaṃ caraṇameva saccaṃ”.

“Na heva vedā aphalā bhavanti,
Sasaṃyamaṃ caraṇameva saccaṃ;
Kittiñhi pappoti adhicca vede,
Santiṃ puṇeti caraṇena danto”ti.


Setaketujātakaṃ dutiyaṃ.

18
0

Comments