3.3.3 Kacchapajātaka
“Ko nu uddhitabhattova,
pūrahatthova brāhmaṇo;
Kahaṃ nu bhikkhaṃ acari,
kaṃ saddhaṃ upasaṅkami”.
“Ahaṃ kapismi dummedho,
anāmāsāni āmasiṃ;
Tvaṃ maṃ mocaya bhaddaṃ te,
mutto gaccheyya pabbataṃ”.
“Kacchapā kassapā honti,
Koṇḍaññā honti makkaṭā;
Muñca kassapa koṇḍaññaṃ,
Kataṃ methunakaṃ tayā”ti.
Kacchapajātakaṃ tatiyaṃ.
170