3.3.3 Kacchapajātaka

“Ko nu uddhitabhattova,
pūrahatthova brāhmaṇo;
Kahaṃ nu bhikkhaṃ acari,
kaṃ saddhaṃ upasaṅkami”.

“Ahaṃ kapismi dummedho,
anāmāsāni āmasiṃ;
Tvaṃ maṃ mocaya bhaddaṃ te,
mutto gaccheyya pabbataṃ”.

“Kacchapā kassapā honti,
Koṇḍaññā honti makkaṭā;
Muñca kassapa koṇḍaññaṃ,
Kataṃ methunakaṃ tayā”ti.


Kacchapajātakaṃ tatiyaṃ.

17
0

Comments