29.8 Sattāhapabbajitattheraapadāna

“Vipassissa bhagavato,
saṃgho sakkatamānito;
Byasanaṃ me anuppattaṃ,
ñātibhedo pure ahu.

Pabbajjaṃ upagantvāna,
byasanupasamāyahaṃ;
Sattāhābhirato tattha,
satthusāsanakamyatā.

Ekanavutito kappe,
yamahaṃ pabbajiṃ tadā;
Duggatiṃ nābhijānāmi,
pabbajjāya idaṃ phalaṃ.

Sattasaṭṭhimhito kappe,
satta āsuṃ mahīpatī;
Sunikkhamāti ñāyanti,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti.


Sattāhapabbajitattherassāpadānaṃ aṭṭhamaṃ.

15
0

Comments