35.7 Padumapūjakattheraapadāna

“Himavantassāvidūre,
romaso nāma pabbato;
Buddhopi sambhavo nāma,
abbhokāse vasī tadā.

Bhavanā nikkhamitvāna,
padumaṃ dhārayiṃ ahaṃ;
Ekāhaṃ dhārayitvāna,
puna bhavanupāgamiṃ.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.


Padumapūjakattherassāpadānaṃ sattamaṃ.

Terasamaṃ bhāṇavāraṃ.

15
0

Comments