35.7 Padumapūjakattheraapadāna
“Himavantassāvidūre,
romaso nāma pabbato;
Buddhopi sambhavo nāma,
abbhokāse vasī tadā.
Bhavanā nikkhamitvāna,
padumaṃ dhārayiṃ ahaṃ;
Ekāhaṃ dhārayitvāna,
puna bhavanupāgamiṃ.
Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.
Padumapūjakattherassāpadānaṃ sattamaṃ.
Terasamaṃ bhāṇavāraṃ.
150